पञ्चवविंशतिः पाठः
ध्रुवोपाख्यानम्
पुरा उत्तानपादो नाम राजा आसीत्।शब्दार्थ-पुरा = पूर्व में, पहले।
अर्थ-बहुत पहले उत्तानपाद नाम का राजा था।
तस्य द्वे पत्न्यौ आस्ताम्- सुनीतिः सुरुचिश्च।
शब्दार्थ- तस्य = उसके । द्वे = दो ।
अर्थ-उन्हें दो पत्नियाँ थीं सुनीति एवं सुरूचि ।
सुनीतिः ज्येष्ठा पत्नी आसीत्, सुरुचिः तु कनिष्ठा आसीत्।
शब्दार्थ-ज्येष्ठा = बड़ी। कनिष्ठा = छोटी।
अर्थ-सुनीति बड़ी पत्नी थी तथा सुरूचि छोटी पत्नी थीं।
सुरुचिः पत्युः अतीव प्रियासीत्।
शब्दार्थ-पत्युः = पति की।
अर्थ-सुरूचि पति का अति प्रिय थी।
सुनीतेः पुत्रस्य नाम ध्रुवः सुरुचेः पुत्रस्य च नाम उत्तमः आसीत्।
शब्दार्थ-सुनीतेः = सुनीति के। सुरूचेः = सुरूचि के।
अर्थ-सुनीति के पुत्र का नाम ध्रुव था और सुरूचि के पुत्र का नाम उत्तम था।
तयोः सुरुचेः पुत्रः उत्तमः नृपस्य प्रियतरः आसीत्।
शब्दार्थ-तयोः = उन दोनों में। प्रियतरः = अधिक प्रिय ।
अर्थ-उन दोनों में सुरूचि का पुत्र उत्तम राजा का अति-प्रिय था।
एकदा राज्ञः उत्तानपादस्य क्रोडे उत्तमः आसीनः आसीत्।
शब्दार्थ-एकदा = एकबार । राज्ञः = राजा । क्रोडे = गोद में। आसीन = बैठा हुआ।
अर्थ-एक बार राजा उत्तानपाद की गोद में उत्तम बैठा हुआ था।
उत्तमं दृष्ट्वा ध्रुवस्यापि इच्छा पितुः अङ्कम् आरोढुं सञ्जाता।
शब्दार्थ-दृष्ट्वा = देखकर। अङ्कम् = गोद में। आरोढुं = बैठने की।
अर्थ-उत्तम को (बैठा) देखकर ध्रुव को भी पिता की गोद में बैठने की इच्छा हुई ।
किन्तु तत्र स्थिता विमाता सुरुचिः तं न्यवारयत् अवदत् च- कुमार! त्वं पितुः अङ्कमारोढुं योग्यः नासि यतो हि त्वं मम पुत्रः नासि।
शब्दार्थ-स्थिता = उपस्थित । तं = उसको । न्यवारयत् = हटाते हुए। अवदत् = बोला । नासि = नहीं हो।
अर्थ-लेकिन वहाँ बैठी सौतेली माता सुरूचि ने उसे मना करते हुए कहा—कुमार! तुम पिता की गोद में बैठने योग्य नहीं हो, क्योंकि तुम मेरे बेटे नहीं हो ।
मम पुत्र एव अस्य योग्यः।
अर्थ-मेरा बेटा ही (पिता की गोद में) बैठने. योग्य है।
विमात्रा अनादृतः ध्रुवः दुःखितः अभवत्।
शब्दार्थ-विमात्रा = सौतेली माँ। अनादृतः = अपमानित ।
अर्थ-सौतेली माँ द्वारा अपमानित ध्रुव दुःखी हो गया।
असौ स्वमातुः सुनीतेः समीपम् अगच्छत्।
शब्दार्थ-असौ = वह । स्वमातुः = अपनी माता । अगच्छत् = गया।
अर्थ- वह अपनी माता के पास गया।
तं दुःखितं दृष्ट्वा सुनीतिः दु:खस्य कारणम् अपृच्छत्।
शब्दार्थ- तं = उसको। दुखस्य = दुःख का। कारणं = कारण। अपृच्छत् = पूछा।
अर्थ-उसको दुःखी देखकर सुनीति ने दुःख का कारण पूछा।
ध्रुवः सर्वं वृत्तान्तम् अकथयत्।
शब्दार्थ-सर्वं = सारा । वृत्तान्तम् = कहानी।
अर्थ-ध्रुव ने सारी कहानी कह सुनाई।
पुत्रस्य वचनं श्रुत्वा सुनीतिः अवदत्- पुत्र! तव विमाता सत्यं वदति।
शब्दार्थ-तब = तुम्हारी।
अर्थ- पुत्र की बात सुन सुनीति ने कहा-पुत्र ! तुम्हारी माता सत्य कहती है ।
तथापि दुःखितः मा भव।
शब्दार्थ- मा = मत । भव = होओ।
अर्थ-फिर भी दुःखी मत होओ।
तपसा पितुरङ्क लभस्व।
शब्दार्थ- तपसा = तपस्या से । लभस्व = प्राप्त करो।
अर्थ-तपस्या करके पिता की गोद प्राप्त करो।
वनं गच्छ, भक्तवत्सलं भगवन्तं सेवस्य इति।
शब्दार्थ-गच्छ = जाओ। भगवन्तं = भगवान की। सेवस्य = सेवा करो।
अर्थ-वन को जाओ (और) भक्तवत्सल भगवान की सेवा करो।
अम्ब, भक्तवत्सलं भगवन्तं सेविष्ये अभीष्टं च प्राप्स्यामि इत्युक्त्वा मातरं प्रणम्य च पञ्चवर्षीयः बालकः ध्रुवः तपोवनम् अगच्छत्।
शब्दार्थ- सेविष्ये = सेवा करूँगा। अभीष्ट = इच्छानुकूल कामना । इत्युक्त्वा = ऐसा कहकर । प्रणम्य = प्रणाम करके ।
अर्थ- माँ ! भक्तवत्सल भगवान की सेवा करूँगा और अभीष्ट को प्राप्त करूँगा । ऐसा कहकर माता को प्रणाम करके पाँच वर्ष का बालक ध्रुव तपोवन को चला गया।
मार्गे देवर्षिः नारदः तम् अपृच्छत्- वत्स, त्वं कुत्र किमर्थञ्च गच्छसि?
शब्दार्थ- मार्गे = राह में । अपृच्छत् = पूछा। किमर्थञ्च = और किस उद्देश्य से।
अर्थ-रास्ते में देवर्षि नारद ने उनसे पूछा प्रिय वत्स! तुम कहाँ और किस उद्देश्य से जाते हो ?
ध्रुवोऽवदत्- भगवन्, तपसा भगवन्तं तोषयितुं वनं गच्छामि।
शब्दार्थ- तोषयितुं = प्रसन्न करने के लिए।
अर्थ-ध्रुव बोला-भगवन् । तपस्या से भगवान को प्रसन्न करने के
लिए जाता हूँ।
अहम् ऐश्वर्यं राज्यसुखानि वा न अभीप्सामि।
शब्दार्थ-अभीप्सामि = इच्छा करता हूँ।
अर्थ- मैं एश्वर्य तथा राज्य सुख की अभिलाषा नहीं करता हूँ।
अहं पितुरङ्कम् इच्छामि।
शब्दार्थ-पितुरङ्कम् = पिता की गोद ।
अर्थ-मैं पिता की गोद पाने की इच्छुक हूँ।
कृपया तपोमार्गम् उपदिशतु भवान्।
शब्दार्थ-तपोमार्गम् = तपस्या के विषय में । उपदिशतु = उपदेश दें ।भवान् = आप।
अर्थ- कृपया तपस्या के विषय में आप उपदेश दें।
ध्रुवस्य दृढं निश्चयं दृष्ट्वा देवर्षिः नारदः अवदत्- वत्स, यमुनातटस्थितं मधुसंज्ञं वनं गच्छ, तत्र वासुदेवम् आराधय।
शब्दार्थ-यमुनातटस्थितं = यमुना के किनारे स्थित । मधुसंज्ञ = मधु नामक । आराधय = आराधना करो।
अर्थ-ध्रुव का दृढ़ निश्चय देखकर देवर्षि नारद ने कहा-प्रिय, यमुना नदी के किनारे स्थित मधु नामक वन में जाओ, वहाँ भगवान वासुदेव की आराधना करो।
हरिः एव तव मनोरथं पूरयिष्यति।
शब्दार्थ- मनोरथं = कामना । पूरयिष्यति = पूरी करेंगे।
अर्थ- भगवान ही तुम्हारी मनोकामना पूरी करेंगे।
इत्युक्त्वा नारदः ततोऽगच्छत्।
अर्थ-ऐसा कहकर नारद वहाँ से चले गए।
अथ ध्रुवः मधुकाननं प्राप्य विष्णुं ध्यातुम् आरब्धवान्।
शब्दार्थ-अथ = इसके बाद । प्राप्य = जाकर । आरब्धवान् = आरंभ किया ।
अर्थ-इसके बाद ध्रुव मधु नामक वन में जाकर भगवान विष्णु का ध्यान करने लगा।
प्रथमं तु अनेके देवाः इन्द्रेण सह तस्य ध्यानभङ्ग कर्तुं प्रयासमकुर्वन्।
शब्दार्थ- अनेके = अनेक । देवाः = देवता। ध्यानभङ्गं = तपस्या भंग । कुर्वन् = किया।
अर्थ-पहले तो अनेक देवताओं ने इन्द्र के साथ उसका ध्यान (तपस्या) भंग करने का प्रयास किया।
किन्तु सर्वे ते विफलप्रयत्नाः जाताः।
शब्दार्थ- ते = उनके । जाताः = हो गए।
अर्थ-लेकिन सब विफल हो गये।
षट् मासानन्तरं ध्रुवस्य तपसः भीताः विष्णोः समीपमयच्छन् अवदन् च- प्रभो, ध्रुवस्य तपसा तप्ताः भीताश्च वयं त्वां शरणमागताः। तं तपसः निवर्तय इति।
शब्दार्थ- तपसः = तपस्या से। भीताः = भयभीत । विष्णोः = भगवान विष्णु के । त्वां = आपके ।निवर्तय = दूर करें, हटा दें।
अर्थ- छः महीना की तपस्या से भयभीत (देवता) विष्णु के समीप जाकर बोले-हे प्रभो! ध्रुव की तपस्या से दग्ध तथा भयभीत हम लोग आपकी शरण में आए हैं।
हरिः अवदत्- सुराः ध्रुवः इन्द्रत्वं धनाधिक्यं वा नेच्छति।
शब्दार्थ-सुरा = देवतागण । इन्द्रत्वं = इन्द्र का पद । नेच्छति = नहीं चाहता हूँ।
अर्थ- भगवान विष्णु ने कहा-हे देवतागण ! ध्रुव इन्द्र का पद तथा धन नहीं चाहता।
भवन्तः स्वस्थानं गच्छत" इति।
अर्थ- इसलिए आप सभी अपने-अपने घर जाएँ ।
तदनन्तरं श्रीहरिः ध्रुवस्य पुरः आविरभवत् तं करेण अस्पृशत् च।
शब्दार्थ- तदनन्तरं = इसके बाद । पुरः = सामने । करेण = हाथ से ।
अर्थ- इसके बाद भगवान विष्णु ध्रुव के समीप उपस्थित हुए और उसको अपने हाथ से स्पर्श किया।
श्रीहरिः अवदत्- पुत्र, वरं वरय।
शब्दार्थ- वरं = वरदान ।
अर्थ-भगवान विष्णु ने कहा-पुत्र, वरदान माँगो।
ध्रुवोऽवदत्- भगवन्, मे तपसा यदि परमं तोषं गतोऽसि तदा मे प्रज्ञा देहि पितुरङ्कञ्च प्रयच्छ।
शब्दार्थ- तोषं = सन्तुष्ट । प्रज्ञा = सच्चा ज्ञान । प्रयच्छ = प्रदान करें।
अर्थ-ध्रुवं बोला-भगवन् ! यदि मेरी तपस्या से प्रसन्न हैं तो मुझे सद्ज्ञान दें तथा पिता की गोद दें।
सन्तुष्टः हरिः तस्मै प्रज्ञां दुर्लभं ध्रुवपदञ्च प्रायच्छत्।
शब्दार्थ- दुर्लभं = कठिनाई से प्राप्त होने वाला।
अर्थ- प्रसन्न भगवान ने उसे आत्मज्ञान तथा दुर्लभ धुवपद प्रदान किया।
गृहं प्रतिनिवृत्तं ध्रुवं प्रति पितुः उत्तानपादस्य विमातुः सुरुचेः च चित्ते निर्मले अभवताम्।
शब्दार्थ-प्रतिनिवृत्तं = लौटने पर ।
अर्थ- घर लौटने पर ध्रुव ने देखा कि पिता उत्तानपाद तथा विमाता सुरूचि का हृदय निर्मल हो गए हैं।
इत्थं पञ्चवर्षीयोऽपि बालकः ध्रुवः भगवतः प्रसादात् अचलम् उच्चस्थानम् ध्रुवपदं प्राप्नोत्।
शब्दार्थ-प्रसादात् = कृपा से।
अर्थ- इस प्रकार पाँच वर्ष का बालक ध्रुव भगवान की कृपा से अचल और उच्च स्थान को प्राप्त किया।
दृढेन मनसा कार्यं चिन्तयित्वा नरो व्रती।
कठोरतपसा सिद्धिं लभते नात्र संशयः ।।
शब्दार्थ-दृढ़ेन = दृढ़तापूर्वक। मनसा = मन से। चिन्तयित्वा = सोचने पर। कठोरतपसा = कठिन परिश्रम से। सिद्धिं = सफलता। लभते = प्राप्त करता है। नात्र = इसमें । संशयः = संदेह ।
अर्थ-अब कोई व्यक्ति दृढ़ निश्चय के साथ कार्य आरंभ करता है तो वह कठिन परिश्रम करके अपने उद्देश्य (लक्ष्य) को प्राप्त कर लेता है, इसमें किसी प्रकार का संशय नहीं है।
अभ्यासः
प्रश्न एवं उनके उत्तर
प्रश्न 1. ध्रुवोपाख्यानं कां शिक्षां ददाति ?उत्तर-दृढनिश्चयेन एव अभीष्टं लभते इति ध्रुवोपाख्यनं संदेशं ददाति।
प्रश्न 2. स्वदृढनिश्चयन पञ्चवर्षीय; ध्रुवः किं लब्धवान् ?
उत्तर-स्वदृढ़निश्चयेन पञ्चवर्षीयः ध्रुवः प्रज्ञां अचल ध्रुवपदं च लब्धवान् ।
प्रश्न3. सुरूचेः पुत्रः कः आसीत् ? सुनीते:पुत्रः कः आसीत् ?
उत्तर-सुरूचेः पुत्रः उत्तमः आसीत् तथा सुनीतेपुत्रः ध्रुवः आसीत्।
1 टिप्पणियाँ
The slot machine options include progressives, immediate win bonus rounds and in some circumstances, the slots are extremely volatile. This casino has a payout price of ninety eight.26% making it our high pick for real money Vegas slot players. Automated Roulette Machine Strategy - Top Online Slots Casinos for 2022 #1 information to enjoying in} real money slots online. Discover the most effective slot machine games, 토토사이트 varieties, jackpots, FREE games .
जवाब देंहटाएंPlease do not enter any spam link in the comment box.