तृतीयः पाठः
अलसकथा
[अयं पाठः विद्यापतिकृतस्य कथाग्रन्थस्य पुरुषपरीक्षेतिनामकस्य अंशविशेषो वर्तते। पुरुषपरीक्षा सरलंसस्कृतभाषायां कथारूपेण विभिन्नानां मानवगुणानां महत्वं वर्णयति, दोषाणां च निराकरणाय शिक्षां ददाति। विद्यापतिः लोकप्रियः मैथिली कविः आसीत्। अपि च बहूनां संस्कृतग्रन्थानां निर्मातापि विद्यापतिरासीत् (विद्यपतिः + आसीत्) इति तस्य विशिष्टता संस्कृतविषयेऽपि प्रभूता अस्ति। प्रस्तुते पाठे आलस्य नामस्य दोषस्य निरूपणे व्यंग्यात्मिका (व्यंग्य + आत्मिका) कथा प्रस्तुता विद्यते। नीतिकाराः आलस्यं रिपुरुपं मन्यन्ते।]
अर्थ-यह पाठ विद्यापति द्वारा रचित कथाग्रंथ पुरुष परीक्षा नामक पुस्तक का अंश है। पुरुष परीक्षा सरल संस्कृत भाषा में कथारूप विभिन्न मानवं गुणों के महत्व का वर्णन करता है और दोषों के निराकरण का शिक्षा देता है। विद्यापति लोकप्रिय मैथिली कवि थे। बहुत क्या बहुत से संस्कृत ग्रंथों में निर्माता भी विद्यापति थे उनकी विशिष्टता संस्कृत विषय में भी बहुत थी। प्रस्तुत पाठ में आलस्य के दोष के निरूपण में व्यंग्यात्मिका कथा प्रस्तुत है। नीतिकार आलस्य को शत्रुरूप में मानते थे।
आसीत् मिथिलायां वीरेश्वरो नाम मन्त्री। स च स्वभावाद् दानशीलः कारूणिकश्च (कारुणिकः + च) सर्वेभ्यो दुर्गतेभ्योऽनायेभ्यश्च (दर्गतेभ्यः + अनाथेभ्यः + च) प्रत्यहमिच्छाभोजनं (प्रत्यहम् + इच्छा + भोजनम् ) दापयति। तन्मध्येऽलसेभ्योऽप्यन्नवस्त्रे ( तत् + मध्ये + अलसेभ्यः + अपि + अन्नवस्त्रे) दापयति। यतः - निर्गतीनां च सर्वेषामलसः प्रथमो मतः। किञ्चिन्न क्षमते कर्तुं जाठरेणाऽपि (जाठरेणा + अपि ) वद्विना ॥
अर्थ-मिथिला में बीरेश्वर नाम के मंत्री थे। स्वभाव से दानशील एवं कारुणिक वे सभी निर्धनों एवं अनाथों की प्रतिदिन इच्छा भोजन दान करवाते थे। उनके बीच आलसी भी अन्न एवं का दान करवाते थे। क्योंकि बुद्धिमानों के मत के अनुसार सभी खराब स्थिति वालों में आलसी प्रथम है, कुछ तो उदर से जलते होने के बाद कुछ नहीं करते।
ततोऽलसपुरुषाणां (ततः + अलसपुरुषाणाम्) तत्रेष्टलाभं श्रुत्वा बहवस्तुन्दपरिमृजास्तत्र वर्तुलीबभूवुः यतः --
स्थितिः सौकर्यमूला हि सर्वेषामपि संहते।
सजातीनां सुखं दृष्ट्वा के न धावन्ति जन्तवः ॥
अर्थ-इसके बाद आलसी पुरुषों के वहाँ इष्ट लाभ को सुनकर बहुत से बढ़े हुए तोंद वाले वहाँ पहुँचे क्योंकि विधाजनक स्थिति सभी को भी अच्छी लगती है अपनी जाति के लोगों के सख को देखकर - कौन जीव नहीं दौड़ते ?
पश्चादलसानां सुखं दृष्ट्वा धुर्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्यं गृहणन्ति। तदनन्तरमलसशालायां (तत् + अन्तरम् + अलसशालायाम्) बहुदव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः परामृष्टम् - यदक्षमबुद्धया करुणया केवलमलसेभ्यः स्वामी वस्तूनि दापयति, कपटेनाऽनलसा अपि गृहणन्ति इत्यस्माकं प्रमादः। यदि भवति तदालसपुरुषाणां (तत् + अलसपुरुषाणां) परीक्षां कुर्मः इति परामृश्य प्रसुप्तेषु अलसशालायां (पश्चात् + अलसानां ) तन्नियोगिपुरुषाः (तत् + नियोगिपुरुषाः) वह्नि दापयित्वा निरूपयामासुः।
अर्थ-इसके बाद आलसीयों के सुख को देखकर धूर्त भी बनावटी आलस्यं को दिखाकर भोजन को ग्रहण करने लगे। इसके बाद आलसी भवन के बहुत धन खर्च को देखकर वहाँ नियुक्त पुरुषों के द्वारा सलाह किया गया- कि अक्षमबुद्धि के द्वारा करुणा से केवल आलसीयों को ही स्वामी वस्तुओं का दान करवाता है, कपट से जो आलसी नहीं है वे भी इसे ग्रहण कर रहे हैं यह हम सबों की लापरवाही है। यदि ऐसा होता है तो, हम लोग आलसी भवन में अग्नि का दान करवाकर वहाँ नियुक्त सिपाही छिप गये।
ततो गृहलग्नं प्रवृद्धमग्निं दृष्ट्वा धूर्ताः सर्वे पलायिताः। पश्चादीषदलसा ( पश्चात् + इषत् + अलसा) अपि पलायिताः। चत्वारः पुरुषास्तत्रैव सुप्ताः परस्परमालपनित (परस्परम् + आलपनित)। एकेन वस्त्रावृतमुखेनोक्तम् (वस्त्र: + आवृत + मुखेन + उक्तम्)- अहो कथमयं कोलाहल ? द्वितीयेनोक्तम् - तय॑ते यदस्मिन् गृहे अग्निर्लग्नोऽस्ति (अग्निः + लग्नः + अस्ति)। तृतीयेनोक्तम् (तृतीयेन + उक्तम् ) - कोऽपि तथा धार्मिको नास्ति च इदानीं जलार्दैवासोभिः (जलार्दै + वासोभिः) कटैस्मिान् प्रावृणोति ? चतुर्थेनोक्तम् - अये वाचालाः। कति बचनानि वक्तुं शक्नुथं ? तूष्णीं कथं न तिष्ठथ ?
अर्थ-इसके बाद घर में लगी हुई आग को बढ़ता हुआ देखकर सभी धूर्त भाग गये। पुरुष वहाँ ही आपस में बात किये। एक के द्वारा कपड़े से ढके हुए मुख से कहा गया- अरे यह ऐसा कोलाहल है ? द्वितीय के द्वारा कहा गया- लगता है इस घर में आग लगी है। तीसरे ने कहाकोई भी धार्मिक नहीं है जो इस समय जल से गीली चटाई से हमें ढक दे? चौथे के द्वारा कहा गया- अरे वाचाल कितनी बात बोलते हो ? चुप क्यों नहीं रहते हो?
ततश्चतुर्णामपि (ततः + चतुणाम् + अपि) तेषामेवं परस्परालापं श्रुत्वा वह्नि च प्रवृद्धमेषामुपरि पतिष्यन्तं दृष्ट्वा नियोगिपुरुषैर्वधभयेन चत्वारोऽप्यलसाः केशेष्वावाकृष्य गृहीत्वा गृहाद् वहिःकृपाः। पश्चात्तानालोक्य तैर्नियोगिभिः पठितम्-
पतिरेव गतिः स्त्रीणां बालानां जननी गतिः।
नालसानां गतिः काचिल्लोके (काचित् + लोक) कारुणिकं बिना॥
पश्यात्तेषु चतुर्बलसेषु ततोऽप्यधिकतरं (ततः + अपि + अधिकतरं) वस्तु मन्त्री दापयामास्।
अर्थ-इसके बाद उन चारों के इस प्रकार बातचीत को सुनकर और अग्नि को इनके ओर बढ़ता हुआ देखकर नियुक्त सिपाहियों के द्वारा चारों आलसियों के केशो को पकड़कर खींचते हुए घर से बाहर किया गया। इसके बाद उन नियुक्त सिपाहियों के द्वारा पढ़ा गया स्त्रियों की गति पति है, बच्चों की गति माँ है। लेकिन आलसियों की गति कारुणिकों (दयालुओं) के बिना कोई नहीं है। इसके बाद उन आलसियों में मंत्री ने अधिकतर वस्तुओं का दान करवाया।
शब्दार्थाः
अलसः - अकर्मण्यः - आलसी
कारुणिक: - दयालुः - दयावान
दुर्गतेभ्यः - निर्धनेभ्यः - दुर्गति होना
प्रत्यहम् - प्रतिदिनम् अहम् - प्रतिदिन मैं
रिपुः - अरिः - शत्रु -
जाठरेण - उदरसम्बद्धsन - उदर से सम्बद्ध
तत्रेष्टलाभम् - तत्र इष्ट लाभम् - वहाँ पर इष्ट का लाभ
तुन्दपरिमृजास्तत्र - उदरवधेकाः - तोंद बढ़ा हुआ
सौकर्यमूला - सौविध्यमूला - सुविधाजनक
सजातीनाम् - स्वजातिनाम् - अपने जातियों का
कृत्रिममालस्यम् -स्वनिर्मितम् आलस्यम् - बनावटी आलस्य
बहुद्रव्यव्ययम् - अधिकधनव्ययः - अधिक धन का खर्च
परामृष्टम् - विचार किया गया
बुद्घया - मत्या - बुद्धि से
प्रमादः - आलस्यम् - आलस्य
परामृश्य - विचार्य - विचार करना
प्रसुप्तः - सुप्तः - सोया हुआ
वहिनम् - अग्निम् - अग्नि को, आग
दापयति - दान कारयति - दान करवाता है।
गृहलस्यम् - गेहलिप्रम् - घर में लगी
प्रवृद्धम् - प्रवर्द्धमानम् - फैली हुई, बढ़ी हुई
ईषत - स्तोकम् - थोड़ा
पलायिता - पलायन कर जाना
जलार्दै: - नीरेन आद्रैः जल से आद्र
कटैः वा - आस्तरैः - चटाई, आसनों से
प्रावृणोति - आच्छादयति - ढकता है।
तूष्णीम् - मौनम् - मौन
अलापम् - वार्ताम - बातचीत
आकृष्य - समिपम् आनीय - खींच करके
आलोक्य - दृष्ट्वा - देखकर
सन्धिविच्छेदः -
विद्यापतिरासीत् - विद्यपतिः + आसीत्
व्यंग्यात्मिका - व्यंग्य + आत्मिका
दुर्गतेभ्योऽनार्थेभ्यश्च - दर्गतेभ्यः + अनाथेभ्यः + च
प्रत्यहमिच्छाभेजनम् - प्रत्यहम् + इच्छा + भोजनम्
लसेभ्योऽप्यन्नवस्त्रे - लसेभ्यः + अपि + अन्नवस्त्रे
जाठरेणाऽपि - जाठरेणा + अपि
ततोऽलसपुरुषाणाम् - ततः + अलसपुरुषाणाम्
पश्चादलसानां - पश्चात् + अलसानां
तदन्तरमलसशालायाम् - तदन्तरम् + अलसशालायाम् (तत् + अन्तरम्)
परामृष्टम्यदक्षमबुद्धया - परामृष्टम् + यत् + अक्षमबुद्धया
तदालसपुरुषाणाम् - तत् + अलसपुरुषाणां
पश्चादीषदलसा - पश्चात् + इषत् + अलसा
अग्निर्लग्नोऽस्ति - अग्निः + लग्नः + अस्ति।
तृतीयेनोक्तम् - तृतीयेन + उक्तम्
जलार्दैवासोभिः - जलार्दै + वासोभिः
ततश्चतुर्णामपि - ततः + चतुणाम् + अपि
ततोऽप्यधिकतरं - ततः + अपि + अधिकतरं
कारुणिकश्च - कारुणिकः + च
तन्मध्ये - तत् + मध्ये
तन्नियोगिपुरुषैः - तत् + नियोगिपुरुषैः
किञ्चिन्न - किञ्चित् + न
काचिल्लोके - काचित् + लोक
तत्तेष्टलाभं - तत्र + इष्टलाभम्
निर्मातापि - निर्माताः + अपि
समासः
अक्षमबुद्धया - बुद्धया अक्षमः (तृतीया तत्पुरुष)
मैथिलीकविः - मैथिलीभाषायाः कविः (षष्ठी तत्पुरुष)
नीतिकाराः - नीत्याः रचनाकाराः (षष्ठी तत्पुरुष)
कारुणिक - करुणायाः युक्तम् (पञ्चमी तत्पुरुष)
पुरुषपरीक्षा - पुरुषस्य परीक्षा (षष्ठी तत्पुरुष)
मानवगुणानां - मानवस्य गुणानां (षष्ठी तत्पुरुष)
विद्यापतिः - विधायाः पति (षष्ठी तत्पुरुष)
जलारैः - जलेन आद्रैः (तृतीया तत्पुरुष)
नियोगिपुरुषैः - नियोगिना पुरुषैः (तृतीय तत्पुरुष)
बहुद्रव्यव्ययं - बहुद्रव्यानां व्ययं (षष्ठी तत्पुरुष)
वीरेश्वरः - वीरस्य ईश्वरः (षष्ठी तत्पुरुष)
अभ्यासः
मौखिकः
1. अधोलिखितानां प्रश्नाम् उत्तराणि वदतः -
(क) अयं कथा कस्मात् गन्थात् उद्धृतोऽस्ति ?
उत्तर-अयं कथा पुरुष परीक्षेतिनार्मकस्य ग्रंथस्य उवोऽस्ति।
(ख) अस्य कथायां कस्य महत्वम् वर्णितम् अस्ति ? .
उत्तर-अस्य कथायां मानव गुणानां महत्वं वर्णितं अस्ति।
(ग) अस्य कथायाः रचनाकारः कः ?
उत्तर-अस्य कथायाः रचनाकारः विद्यापति अस्ति।
(घ) अयं कथा किं शिक्षा ददाति ?
उत्तर-अयं कथा कोषावामं निराकरणाय शिक्षां ददाति।
(ङ) विद्यापतिः कः आसीत् ?
उत्तर-विद्यापति लोकप्रियः मैथिलीकविः आसीत।
(च) अस्मिन् कथायां कस्य दोषस्य वर्णनम् अस्ति ?
उत्तर-अस्य कथायां मानवस्य दोषं वर्णितः अस्तिः।
(छ) अलसः किम् अस्ति ?
उत्तर-अल्सः प्रमादः अस्ति।
(ज) मिथिलाया. पाली का आसीत?
उत्तर-मिथिलायाः मंत्री वीरेश्वर आसीत।
(झ) ततो कं दृष्ट्वा सर्वे धूर्ताः पलायिताः ?
उत्तर-ततः गृहलग्नं प्रबृद्धिम् अग्निं दृष्ट्वा सर्वे धूर्ताः पलायिताः।
(ञ) अलसशालायां बहुव्यव्ययं दृष्टवा तन्नियोगिपुरुषैः किं परामृष्टम् ?
उत्तर-अलसशालायां बहुद्रव्यं व्ययं दृष्टवा तन्नियोगि पुरुषैः परामृष्टमयद अक्षमबुद्धया करुणया केवलम् अलसेम्यः स्वामी वस्तुनि दापयति, कपटेन अनलसा अपि गृहणान्ति इति अस्माकं प्रमादः।
2. अधोलिखितानां प्रश्नानाम् उत्तरम् एकशब्देन दत्त -
(क) अग्निं दृष्ट्वा कः पलायिता ?
उत्तर-धूर्ताः
(ख) कतिः पुरुषाः सुप्ता आसन् ?
उत्तर-चत्वारः
(ग) एकः पुरुषः किम् अवदत् ?
उत्तर-कथयमं कोलाहलं..
(घ) द्वितीयः पुरुषः किम् अवदत् ?
उत्तर-गृहे अग्निर्लग्नेऽस्ति
(ङ) तृतीय पुरुषः किम् अवदत् ?
उत्तर-कोऽपि धार्मिकोनास्ति
(च) चतुर्थ पुरुषः किम् अवदत् ?
उत्तर-तुष्वीं तिष्ठथ
(छ) वीरेश्वरः कः आसीत् ?
उत्तर-मंत्री
(ज) तस्य स्वभावः किम् आसीत् ?
उत्तर-दानशीलः कारुणिकाः च ।
(झ) अलसानां सुखं दृष्ट्वा कः कृत्रिमालस्यं दशेयित्वा भोजनं गृहणन्ति ?
उत्तर-धूर्ताः ।
अभ्यासः लिखितः
1. रिक्स्थानानानि पूरयत ?
(क) स्थिति .................... धावनित जन्तवः।
उत्तर-सौकर्यमूला हि सर्वेषामपि संहते। सजातीनां सुखं दृष्टवा के न ...........
(ख) निर्गतीनां .................... वहिन्ना।
उत्तर-च सर्वेषामलषः प्रथमो मतः। किञ्चिन्न क्षमते कर्तुं जाठरेणाऽपि।
(ग) कपटेनाऽनलंसा अपि गृहणन्ति इत्यस्माकं ..............।
उत्तर-प्रमादः
(घ) विद्यापतिः लोकप्रियः ..................... आसीत्।
उत्तर-मैथिली कविः
(ङ) नीतिकारा: आलस्यं .................... मन्यन्ते।
उत्तर-रिपुरूपं
(च) आसीत् मिथिलायां ........ नाम मंत्री।
उत्तर-वीरेश्वरः
(छ) पश्चादलसानां सुखं दृष्ट्वा धूर्ता अपि कृत्रिममालस्य दर्शयित्वा ... गृहणन्ति।
उत्तर-भोज्यं
2. एकपदेन उत्तरतः -
(क) अलस काथायाः कथकारः कः ?
उत्तर-विद्यापतिः
(ख) वीरेश्वरो नाम मन्त्री कुत्र आसीत् ?
उत्तर-मिथिलायां
(ग) केषाम् इष्ट लाभं कृत्वा तुन्दपरिमृजां वर्तुली बभूवुः ?
उत्तर-अलसपुरुषाणं
(घ) के कृत्रिमालस्यं दर्शयित्वा भोजनं गृहणन्ति ?
उत्तर-धूर्ताः
(ङ) तत्रैव कतिपुरुषाः सुप्ताः ?
उत्तर-चत्वारः
3. पूर्णवाक्येन उत्तराणि दत्त -
(क) मिथिलायां कः मन्त्री आसीत ?
उत्तर-मिथिलायां वीरेश्वरः मन्त्री आसीत।
(ख) वीरेश्वरो नाम मन्त्री केभ्यः स्वरूचि भोजनं दापयतिस्म?
उत्तर-वीरेश्वरः नाम मंत्री सर्वेभ्यः दुर्गतेभ्यः अनोयभ्यश्च स्वरूचि भोजनं दापयतिस्म।
(ग) भीषण बुभुक्षया अपि कः किमपि कर्तुं न क्षमते ?
उत्तर-भीषण बुमुक्षया अपि अत्नसाः किमपि कर्तुं न क्षमते।
(घ) धूर्ताः किं दृष्ट्वा पलायन कृतवन्तः ?
उत्तर-घूर्ताः ग्रहत्नग्नं प्रवृद्धमग्निं दृष्टवा पलयानं कृतवन्तः।
(ङ) चत्वारः अलसाः कैः बहिष्कृताः ?
उत्तर-चत्वारः अलसाः नियोगिपुरुषैः वहिष्कृताः।
(च) आलसानां कः शरणदः ?
उत्तर-आलसानां मंत्री वीरेश्वरः शरणदः।
(छ) जन्तवः केषाम् सुखं दृष्ट्वा धावन्ति ?
उत्तर-जन्तवः सजातीनां सुखं दृष्टवा धावन्ति।
4. उदाहरणम् अनुसृत्य पदनिर्माणं क्रियताम् --
उदाहरणम् - प्रश्न:- अलस + ष्यञ् =
उत्तर = आलस्यम्
प्रश्नाः (क) करुण + ष्यञ् = ........
उत्तर-कारुण्यम्
(ख) बहुल + ष्यञ् = ....
उत्तर-बाहुल्यम्
(ग) प्रधान + ष्यञ् = .......................... ।
उत्तर-प्राधान्यम्
(घ) सरल + ष्यञ् = ....
उत्तर-सारल्यम्
(ङ) तरुण + ष्यञ् = .........
उत्तर-तारुण्यम्
(च.) कठिन + ष्यञ् =.........
उत्तर-काठिन्यम्
(छ) समीप + ष्यञ् =...........
उत्तर-सामिप्यम्
(ज) सहित + ष्यञ् = ...........................
उत्तर-साहित्यम्
(झ) पण्डित + ष्यञ् = ....
उत्तर-पाण्डित्यम्
(ञ) वत्सल + ष्यञ् = ...
उत्तर-वात्सल्यम्
5. उदाहरणम् अनुसृत्य क्रियापदानि लिखत -
उदाहरणम् - प्रश्नः - ददाति इत्यस्य प्रेरणार्थ के ......... क्रियापदं भवति।
उत्तर - दापयति।
प्रश्नाः (क) गायति इत्यस्य प्रेरणार्थक ............... क्रियापदं भवति।
उत्तर-गापयति
(ख) पश्यति इत्यस्य प्रेरणार्थके ..... यस्य प्ररणार्थक ............ क्रियापदं भवति।
उत्तर-पाश्यति
(ग) करोति इत्यस्य प्रेरणार्थके ............... क्रियापदं भवति।
उत्तर-कारयति
(घ) पिवति इत्यस्य प्रेरणार्थके .......... क्रियापदं भवति।
उत्तर-पावयति
(ङ) खादति इत्यस्य प्रेरणार्थके .... क्रियापदं भवति।
उत्तर-खादयति
(च) पठति इत्यस्य प्रेरणार्थके .......... ..... क्रियापदं भवति।
उत्तर-पाठयति
(छ) स्नाति इत्यस्य प्रेरणार्थके ... क्रियापदं भवति।
उत्तर-स्नापयति
(ज) गच्छति इत्यस्य प्रेरणार्थके ............... क्रियापदं भवति।
उत्तर-गामयति
6. उदाहरणम् अनुसृत्य प्रश्ननिर्माणं क्रियतम् -
उदाहरणम् - वीरेश्वरः कारुणिकः मन्त्री आसीत्।
प्रश्न: - वीरेश्वरः कीदृशः मन्त्री आसीत् ?
उत्तराणि -
(क) धर्ताः कृत्रिमालस्यं दर्शयित्वा भोजनम् प्राजवन्ति।
उत्तर-धूर्ताः किम् दर्शयित्वा भोजनम् प्राप्नुवन्ति।
(ख) निर्गतियां प्रथमः अलसः अस्ति।
उत्तर-निर्गतिणां प्रथमः कः अस्ति ?
(ग) अलसः जाठरेणऽपि वह्निना किमपि कर्त न क्षमते।
उत्तर-कः जाठरेणऽपि वह्नि ना किमपि कर्तुं न क्षमते।
(घ) नियोगिपुरुषाः अलसशालायां वह्नि दापयित्वा निरूपयामासः।
उत्तर-के अलसशालायां वह्मिम् दापयित्वा निरूपयामासुः।
(ङ) स्त्रीणां गतिः पतिरेव।
उत्तर-स्त्रीणां गतिः कः ?
(च) बालानां गतिः जननी।
उत्तर-बालानां गतिः कः ?
(छ) कारुणिकः अलसानां गतिः।
उत्तर-अलसानां गतिः कः ?
0 टिप्पणियाँ
Please do not enter any spam link in the comment box.