नवमः पाठः
अहो , सौन्दर्यस्य अस्थिरता
शब्दार्थ-कश्चनः = कोई। नितरां = अति। स्वस्य = अपने । गर्वः = अहंकार । राज्यनिर्वहणे = राज-काजं, प्रजापालन में । अल्प = थोड़ा, तनिक । आदरः = रूचि । सर्वदा = हमेशा । अवधानं = विचार मग्न । खिन्नः = उदास, निराश । राज्यपालने = शासन करने । 'अनास्थां = अश्रद्धा, अरूचि । को = कौन । आनीय = लाकर । सुमार्गे = सही रास्ते पर । प्रवर्तनीय = लाना चाहिए।
अर्थ-कोई राजकुमार था। वह अद्वितीय सुन्दर था। उसे अपने सौन्दर्य पर महान् गर्व था। प्रजा के प्रति उसे तनिक भी आदर नहीं था। वह हमेशा अपने सौन्दर्य के विषय में सोचता रहता था। उसकी ऐसी प्रवृत्ति देखकर मंत्री अति उदास हो गए। प्रजापालन के प्रति राजकुमार की खिन्नता को कौन मंत्री या अन्य सहन कर सकता है। (इसलिए) हितकारी उपदेशों द्वारा प्रेरित करके राजकुमार को सद्मार्ग पर लाने का (मंत्री ने) निश्चय किया।
अथ कदाचित् स्वसौन्दर्यवर्धने तत्परं राजकुमारं दृष्ट्वा सः अवदत् - “ युवराजवर्य! ह्यः एव भवान् अधिकसौन्दर्यवान् आसीत् " इति ।
शब्दार्थ--अथ = इसके बाद । कदाचित् = कभी। सौन्दर्यवर्धने = शृंगार, सजावट करते हुए । ह्यः = कल।
अर्थ-इसके बाद कभी राजकुमार को अपने सौन्दर्य की सजावट में मग्न देखकर वह बोला-हे युवराज ! आप कल ही अधिक सुन्दर लगते थे। एतत् श्रुत्वा युवराजः नितरां खित्रः सन् अमात्यम् अपृच्छत् - अमात्यवर्य ! किम् अद्य मम सौन्दर्य न्यूनम् ? किमर्थ भवता एवम् उक्तम् ? इति ।
शब्दार्थ-अमात्यम् = मंत्री को। अपृच्छत् = पूछा। न्यूनम् = कम। किमर्थं = किस कारण से। उक्तम् = कहा।
अर्थ- यह सुनकर युवराज उदास होकर मंत्री से पूछा—मंत्रीवर! क्या आज मेरी सुन्दरता घट गई है ? आपने ऐसा क्यों कहा? मंत्री ने गंभीरता से उत्तर दिया-जैसा है, वैसा ही मेरे द्वारा कहा गया।
यत् अस्ति तदेव उक्तं मया इति गाम्भीर्येण अवदत् मन्त्री । अद्य मम सौन्दर्य न्यून सर्वथा न। यदि न्यूनम् इति भवान् चिन्तयेत् तर्हि तत् सप्रमाण । निरूपयेत् ।
शब्दार्थ-तदेव = वैसा ही। गांभीर्येण = गंभीरतापूर्वक। चिन्तयेत् = सोचते हैं। संप्रमाणं = प्रमाणसहित । निरूपयेत् = साबित करें।
अर्थ-आज मेरी सुन्दरता बिल्कुल कम नहीं हैं। यदि आप उसमें कमी मानते हैं तो प्रमाण के साथ इसे साबित करें।
अस्तु, निरूपयामि अस्मिन् एव क्षणे इति
शब्दार्थ-अस्तु = ठीक है। निरूपयामि =साबित करता हूँ।
अर्थ-ठीक है, इसी समय साबित करता हूँ ।
उक्त्वा मन्त्री निकटस्थ भटम् आहूय - जलसहितं पात्रम् एकम् आनय इति आज्ञापितवान् ।
शब्दार्थ-भटम् = सिपाही। आहूय = बुलाकर । आनय = लाओ। आज्ञापितवान् = आदेश दिया।
अर्थ-ऐसा कहकर मंत्री समीप के किसी सिपाही को पुकारा-जल से भरा हुआ एक बर्तन ले आओ, ऐसा आदेश दिया।
एकं जलपात्रं राजकुमारमन्त्रिणोः पुरतः निक्षिप्य सः भटः ततः निर्गतवान् ।
शब्दार्थ-पुरतः = सामने । निक्षिप्य = रखकर । निर्गतवान् = चला गया।
अर्थ-एक जल से भरा पात्र राजकुमार तथा मंत्री के सामने रखकर वह सिपाही वहाँ से चला गया।
मन्त्री तस्मात् पात्रात् उद्धरणमितं जलम् उद्धृत्य बहिः क्षिप्तवान् ।
शब्दार्थ--तस्मात् = उससे । उद्धृत्य = लेकर । बहिः = बाहर । क्षिप्तवान् = फेक दिया।
अर्थ-मंत्री उस बर्तन से थोड़ा जल लेकर बाहर फेंक दिया। इसके बाद वह बाहर गए हुए
तदनतरं सः तमेव बहिर्गतं भटम् आहूय अपृच्छत् - पात्रस्थलं जलं यथापूर्वम् अस्ति , उत न्यूनम् ? इति ।
शब्दार्थ- तमेव = उसे ही। बहिर्गतः = बाहर गए हुए। पात्रस्थलं = जलपात्र का जल।
अर्थ-उसी सिपाही को बुलाकर पूछा-बर्तन का जल पूर्ववत् है अथवा कम।
भटः अवदत् - यथापूर्वमेव अस्ति जलम् इति ।
शब्दार्थ-यथापूर्वम् = पहले जैसा।
अर्थ-सिपाही बोला—पहले जैसा ही जल है।
तदा अमात्यः राजकुमारं सम्बोध्य अवदत् -
शब्दार्थ- संबोध्य = संबोधित करते हुए ।
अर्थ-तब मंत्री राजकुमार को संबोधित करके बोला-
एवमेव भवति सौन्दर्यम् अपि ।
अर्थ- इसी प्रकार सौन्दर्य भी होता है,
तत् क्षणे क्षणे क्षीयते एव ।
शब्दार्थ- क्षीयते = घटता है।
अर्थ-वह धीरे-धीरे नष्ट होता है।
किन्तु वयं तत् न अवगच्छामः ।
अर्थ-लेकिन हमलोग उसे समझ नहीं पाते हैं।
सौन्दर्य न स्थिरम् ।
अर्थ- सौन्दर्य सदा एक-सा नहीं रहता है।
उत्तमकार्यात् यत् यशः प्राप्येत तत् एव सुस्थिरम् ।
अर्थ-अच्छे कार्य करने से ही यश मिलता है और वह स्थिर होता है। प्रजापालनं भवतः कर्तव्यम् ।
अर्थ-आपका कर्तव्य प्रजा का पालन करना है।
तत् श्रद्धया क्रियताम् ।
अर्थ-उसे श्रद्धापूर्वक करें ।
ततः उत्तमं यशः प्राप्येत इति ।
अर्थ-उसी से यश प्राप्त होता है।
एतत् श्रुत्वा राजकुमारः स्वस्य दोषम् अवगत्य अनन्तरकाले राज्यपालेन अवधानदानम् ।आरब्धवान् ।
शब्दार्थ-अवगत्य = समझकर ।
अर्थ-यह सुनकर राजकुमार अपनी कमजोरी को जानकर दायित्व का निर्वाह करने लगा।
अभ्यासः
प्रश्न एवं उनके उत्तर
प्रश्न 1. अनया कथया का शिक्षा प्राप्यते ?उत्तर-अनया कथया शिक्षा प्राप्येत यत् शारीरिक सौन्दर्यं अस्थिरं (क्षणिक) भवति, परञ्च सुकार्यस्य प्राप्त यशः स्थिरं भवति । अर्थात् यस्य कीर्तिः स. जीवति ।
प्रश्न 2..यशः सुस्थिरं सौन्दर्यं वा?
उत्तर-यशः सुस्थिरं यशः वा न सौन्दर्य ।
प्रश्न3. राज्यपालने युवराजस्य अनास्था कथम् आस्थायां परिवर्तिता?
उत्तर-राज्यपालने युवराजस्य अनास्था मन्त्र्याः उपदेशेन आस्थायां परिवर्तिता।
0 टिप्पणियाँ
Please do not enter any spam link in the comment box.